A 195-5 Śaktisaṅgamatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 195/5
Title: Śaktisaṅgamatantra
Dimensions: 37 x 13 cm x 52 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1782
Acc No.: NAK 4/140
Remarks: (Kamadhenvādiyoga); A 1277/7
Reel No. A 195-5 Inventory No. 59329
Title Śaktisaṃgamatantra
Remarks a.k.a (Kamadhenvādiyoga); A 1277/7
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 144a, no. 5340
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 37.0 x 13.0 cm
Folios 52
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin under the marginal title paṭala up to the fol. 14; taṃtra after the fol. 15 and in the lower right-hand margin under the word rāma
Scribe Himānanda Ojhā
Date of Copying ŚS 1647 VS 1782
Place of Copying Ramghā Tāndrāṅ
Place of Deposit NAK
Accession No. 4/140
Manuscript Features
śrīdāvanalasāhasyedaṃ pustakaṃ saṃkhyā 1950 rāmāya tubhyaṃ nama ||
and the Stamp denotes: śrī3 mahārājādhirāja bhīmasaṃśerajaṅgabahādūra rāṇā dated 1988
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīgurucaraṇakamakebhyo namaḥ ||
anādirūpabhūteśa ⟨kha | ⟩ śaśiśeṣa(!)ra śaṃkara ||
devādhideva viśveśa visvārādhaya suresvaraṃ (!) ||
niraṃjana nirākāra nityānandaguṇākara ||
guṇātīta parasvāmī sarvvātīta parāpara (!) ||
tvatta(!) śrutaṃ jagatsarvaṃ sthāvaraṃ jaṃgamādikaṃ ||
śrutāni sarvvataṃtrāṇi lakṣakoṭyarbudāni ca || (fol. 1v1–3)
End
bālām ānīya capalaṃ maithunānandamānasāṃ ||
yonau cakraṃ svaliṃgaṃ tu saṃkocaṃ dravyalepataḥ ||
likhitvā viparitāṃ tāṃ japaṃ kuryyād adhaḥ śive ||
yoni sarvāṃte svamukhe pūrva(!)t kramam ācaret ||
tat tattva(!) ha(!) līhaṇād eva mukhād urvārpate(!) ca yat ||
tad eva satyaṃ bhavati proktasya śaktim ī(!)cchasi || || (fol. 52r5–7)
Colophon
|| iti śrīmad akṣobhyatārāsaṃvāde śaktisaṃgamataṃtrarāje prathamakhaṃḍe kāmadhenvādiyoge ekaviṃśaḥ paṭalaḥ || 21 || ❁ || ❁ || ❁ ||
iti grahaṃta(!)saṃkhyā || 2000 || grahaṃtaṃ saṃkhyā dviihajāraḥ(!) || svastiśrīgaṇeśāya namaḥ ||
śrīśāke 1647 śrīsaṃvatsaraḥ 1782 māsa 11 dinagatā 6 vāra 4 tithai(!) 12 śuklapakṣe uttarāyane(!) || amukari(!)tau ||
śrīśāradāyai namaḥ ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama diṣo na diyate (!) || 15 ||
likhitam idaṃ taṃtrapustakaṃ himānaṃda ojhā || śubhaṃ bhavatu || amukasthāne tāṃdrāgagrāme ramaghāsthāne vāstavyaṃ śubhaṃ || ||
śrīsarasvatyai namaḥ ||
śrīśāradāyai namaḥ (!) ||
śrīgurūbhyo namaḥ |
śrīrāmāya nama (!) ||
rāma || rāma || rāma || kṛṣṇa || ❁ || (fol. 52r7–11)
Microfilm Details
Reel No. A 195/5
Date of Filming 05-11-1971
Exposures 57
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 09-06-2008
Bibliography