A 195-5 Śaktisaṅgamatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 195/5
Title: Śaktisaṅgamatantra
Dimensions: 37 x 13 cm x 52 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date: VS 1782
Acc No.: NAK 4/140
Remarks: (Kamadhenvādiyoga); A 1277/7


Reel No. A 195-5 Inventory No. 59329

Title Śaktisaṃgamatantra

Remarks a.k.a (Kamadhenvādiyoga); A 1277/7

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 144a, no. 5340

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 37.0 x 13.0 cm

Folios 52

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title paṭala up to the fol. 14; taṃtra after the fol. 15 and in the lower right-hand margin under the word rāma

Scribe Himānanda Ojhā

Date of Copying ŚS 1647 VS 1782

Place of Copying Ramghā Tāndrāṅ

Place of Deposit NAK

Accession No. 4/140

Manuscript Features

śrīdāvanalasāhasyedaṃ pustakaṃ saṃkhyā 1950 rāmāya tubhyaṃ nama ||

and the Stamp denotes: śrī3 mahārājādhirāja bhīmasaṃśerajaṅgabahādūra rāṇā dated 1988

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurucaraṇakamakebhyo namaḥ ||

anādirūpabhūteśa ⟨kha | ⟩ śaśiśeṣa(!)ra śaṃkara ||

devādhideva viśveśa visvārādhaya suresvaraṃ (!) ||

niraṃjana nirākāra nityānandaguṇākara ||

guṇātīta parasvāmī sarvvātīta parāpara (!) ||

tvatta(!) śrutaṃ jagatsarvaṃ sthāvaraṃ jaṃgamādikaṃ ||

śrutāni sarvvataṃtrāṇi lakṣakoṭyarbudāni ca || (fol. 1v1–3)

End

bālām ānīya capalaṃ maithunānandamānasāṃ ||

yonau cakraṃ svaliṃgaṃ tu saṃkocaṃ dravyalepataḥ ||

likhitvā viparitāṃ tāṃ japaṃ kuryyād adhaḥ śive ||

yoni sarvāṃte svamukhe pūrva(!)t kramam ācaret ||

tat tattva(!) ha(!) līhaṇād eva mukhād urvārpate(!) ca yat ||

tad eva satyaṃ bhavati proktasya śaktim ī(!)cchasi ||  || (fol. 52r5–7)

Colophon

|| iti śrīmad akṣobhyatārāsaṃvāde śaktisaṃgamataṃtrarāje prathamakhaṃḍe kāmadhenvādiyoge ekaviṃśaḥ paṭalaḥ || 21 || ❁ || ❁ || ❁ || 

iti grahaṃta(!)saṃkhyā || 2000 || grahaṃtaṃ saṃkhyā dviihajāraḥ(!) || svastiśrīgaṇeśāya namaḥ ||

śrīśāke 1647 śrīsaṃvatsaraḥ 1782 māsa 11 dinagatā 6 vāra 4 tithai(!) 12 śuklapakṣe uttarāyane(!) || amukari(!)tau ||

śrīśāradāyai namaḥ ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama diṣo na diyate (!) || 15 ||

likhitam idaṃ taṃtrapustakaṃ himānaṃda ojhā || śubhaṃ bhavatu || amukasthāne tāṃdrāgagrāme ramaghāsthāne vāstavyaṃ śubhaṃ || ||

śrīsarasvatyai namaḥ ||

śrīśāradāyai namaḥ (!) ||

śrīgurūbhyo namaḥ |

śrīrāmāya nama (!) ||

rāma || rāma || rāma || kṛṣṇa || ❁ || (fol. 52r7–11)

Microfilm Details

Reel No. A 195/5

Date of Filming 05-11-1971

Exposures 57

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 09-06-2008

Bibliography